A 1171-23(5) Rudracaṇḍī
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 1171/23
Title: Rudracaṇḍī
Dimensions: 19.4 x 15.8 cm x 18 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: VS 2004
Acc No.: NAK 4/3228
Remarks:
Reel No. A 1171-23 Inventory No. 90344
Title Rūdracaṇḍī
Remarks
Subject Stortra
Language Sanskrit
Manuscript Details
Script Devanagari
Material Paper
State Complete and undamaged.
Size 19.4 x 15.8 cm
Folios 5
Lines per Folio 14-15
Foliation Numerals in the left margin of the verso side.
Owner / Deliverer NAK
Place of Deposit NAK
Accession No. 4-3228
Used for edition no/yes
Manuscript Features
Excerpts
Beginning
|| oṃ hrīṃ klīṃ śrīṃ rūdraśāpaṃ mocaya2 svāhā || ||
śrīgaṇeśāya namaḥ || oṃ namaś caṇḍikāyai || ||
caṇḍikāṃ hṛdaye nyasya smaraṇaṃ yaḥ kariṣyati ||
anantaphalam āpnoti devī caṇḍīprasādataḥ || 1 ||
ravivāre yadācaṇḍīṃ pa⟪ṭhe⟫d āgamasammatām ||
navāvṛttiphalaṃ tasya jāyate nātra saṃśayaḥ || 2 ||
somavāre yadā caṇḍīṃ paṭhed yatra samāhitaḥ ||
sahasrāvṛttipāṭhasya phalaṃ jānihī(!) suvrate || 3 ||
kujavāre jagaddhātrīṃ paṭhed yāmalasaṃmatām ||
śatāvṛttīphalaṃ tasya budhelakṣaphalaṃ dhruvam || 4 ||
gurau yadi mahāmāye lakṣayugmaphalaṃ dhruvam ||
śukre devi jagaddhātr caṇḍīpāṭhena śāṃkarī || 5 ||
jñeyaṃ tulyaṃ phalaṃ durge yadi caṇḍīsamāhitaḥ ||
śanivāre jagaddhātri kotyāvṛttiphalaṃ dhruvam || 6 ||
ata eva jagaddhātri yaś ca caṇḍīṃ samabhyaset ||
sa dhanyañ ca kṛtārthañ ca rājarājādhipo bhavet || 7 ||
ārogyaṃ vijayaṃ saukhyaṃ vastraratnapravālakam ||
paṭhanāc chravaṇāc caiva jāyate nātra saṃśayaḥ || 8 || (fol.14v13-15r10)
End
anantaphalam āpnoti śivacaṇḍīprasādataḥ ||
aśvamedhavājapeyarājasuyaśatena vai || 73 ||
tuṣṭāś ca pitaro devā tathā ca sarvadevatāḥ ||
durggeyaṃ manmayījñānaṃ rūdrayāmalapustakam || 74 ||
ata eva mahāmāye kiṃ vakṣye tava sannidau ||
kṣīṇāyuḥ prāptamṛtyur vā mahārogahatopi vā || 75 ||
sadyaḥ sukham avāpnoti dīrgham āyuś ca viṃdati ||
labodarādhikaś caṇḍīśravaṇāt paṭhanāj janaḥ ||
tattvam asīti vākena(!)†mṛtyurmāpa sudurlabham† || 76 ||
oṃ hrīṃ klīṃ śrīṃ rūdraśāpaṃ mocaya2 svāhā || (fol.18r12-18v5)
Colophon »
iti śrīrūdrayāmale haragaurīsaṃvāde rūdracaṇḍī samāptaṃ(!)
śubham ||śrīkālīsaraṇa(!) ||
deva deva mahādeva mahāpātakanāsana(!) ||
janamārīkṛtāṃ pīḍāṃ śadyo(!) nāśaya śaṅkara ||
rūdraṃ pasupatiṃ(!) sthāṇuṃ nīlakaṇṭham umāpatim ||
namāmi śirasā devaṃ kiṃ no mṛtyuḥ kariṣyati ||
yā tvarā draupadītrāṇe yā tvarāgajamokṣaṇe ||
mayyārte karuṇāmūrte sātvatā kva gatā hare ||
āpadābhayahantāraṃ dātāraṃ sarvasampadām ||
lokābhirāmaṃ śrīrāmaṃ bhūyo bhūyo namāmy aham || (fol.18v5-13)
Microfilm Details
Reel No. A 1171/23
Date of Filming 12-01-87
Exposures 5
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 29-07-2003
Bibliography