A 1171-23(5) Rudracaṇḍī

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1171/23
Title: Rudracaṇḍī
Dimensions: 19.4 x 15.8 cm x 18 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: VS 2004
Acc No.: NAK 4/3228
Remarks:


Reel No. A 1171-23 Inventory No. 90344

Title Rūdracaṇḍī

Remarks

Subject Stortra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Paper

State Complete and undamaged.

Size 19.4 x 15.8 cm

Folios 5

Lines per Folio 14-15

Foliation Numerals in the left margin of the verso side.

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 4-3228

Used for edition no/yes

Manuscript Features

Excerpts

Beginning

|| oṃ hrīṃ klīṃ śrīṃ rūdraśāpaṃ mocaya2 svāhā || ||

śrīgaṇeśāya namaḥ || oṃ namaś caṇḍikāyai || ||

caṇḍikāṃ hṛdaye nyasya smaraṇaṃ yaḥ kariṣyati ||

anantaphalam āpnoti devī caṇḍīprasādataḥ || 1 ||

ravivāre yadācaṇḍīṃ pa⟪ṭhe⟫d āgamasammatām ||

navāvṛttiphalaṃ tasya jāyate nātra saṃśayaḥ || 2 ||

somavāre yadā caṇḍīṃ paṭhed yatra samāhitaḥ ||

sahasrāvṛttipāṭhasya phalaṃ jānihī(!) suvrate || 3 ||

kujavāre jagaddhātrīṃ paṭhed yāmalasaṃmatām ||

śatāvṛttīphalaṃ tasya budhelakṣaphalaṃ dhruvam || 4 ||

gurau yadi mahāmāye lakṣayugmaphalaṃ dhruvam ||

śukre devi jagaddhātr caṇḍīpāṭhena śāṃkarī || 5 ||

jñeyaṃ tulyaṃ phalaṃ durge yadi caṇḍīsamāhitaḥ ||

śanivāre jagaddhātri kotyāvṛttiphalaṃ dhruvam || 6 ||

ata eva jagaddhātri yaś ca caṇḍīṃ samabhyaset ||

sa dhanyañ ca kṛtārthañ ca rājarājādhipo bhavet || 7 ||

ārogyaṃ vijayaṃ saukhyaṃ vastraratnapravālakam ||

paṭhanāc chravaṇāc caiva jāyate nātra saṃśayaḥ || 8 || (fol.14v13-15r10)

End

anantaphalam āpnoti śivacaṇḍīprasādataḥ ||

aśvamedhavājapeyarājasuyaśatena vai || 73 ||

tuṣṭāś ca pitaro devā tathā ca sarvadevatāḥ ||

durggeyaṃ manmayījñānaṃ rūdrayāmalapustakam || 74 ||

ata eva mahāmāye kiṃ vakṣye tava sannidau ||

kṣīṇāyuḥ prāptamṛtyur vā mahārogahatopi vā || 75 ||

sadyaḥ sukham avāpnoti dīrgham āyuś ca viṃdati ||

labodarādhikaś caṇḍīśravaṇāt paṭhanāj janaḥ ||

tattvam asīti vākena(!)†mṛtyurmāpa sudurlabham† || 76 ||

oṃ hrīṃ klīṃ śrīṃ rūdraśāpaṃ mocaya2 svāhā || (fol.18r12-18v5)

Colophon »

iti śrīrūdrayāmale haragaurīsaṃvāde rūdracaṇḍī samāptaṃ(!)

śubham ||śrīkālīsaraṇa(!) ||

deva deva mahādeva mahāpātakanāsana(!) ||

janamārīkṛtāṃ pīḍāṃ śadyo(!) nāśaya śaṅkara ||

rūdraṃ pasupatiṃ(!) sthāṇuṃ nīlakaṇṭham umāpatim ||

namāmi śirasā devaṃ kiṃ no mṛtyuḥ kariṣyati ||

yā tvarā draupadītrāṇe yā tvarāgajamokṣaṇe ||

mayyārte karuṇāmūrte sātvatā kva gatā hare ||

āpadābhayahantāraṃ dātāraṃ sarvasampadām ||

lokābhirāmaṃ śrīrāmaṃ bhūyo bhūyo namāmy aham || (fol.18v5-13)

Microfilm Details

Reel No. A 1171/23

Date of Filming 12-01-87

Exposures 5

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 29-07-2003

Bibliography